सुबन्तावली ?प्रनष्टाधिगता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रनष्टाधिगता प्रनष्टाधिगते प्रनष्टाधिगताः
सम्बोधनम्प्रनष्टाधिगते प्रनष्टाधिगते प्रनष्टाधिगताः
द्वितीयाप्रनष्टाधिगताम् प्रनष्टाधिगते प्रनष्टाधिगताः
तृतीयाप्रनष्टाधिगतया प्रनष्टाधिगताभ्याम् प्रनष्टाधिगताभिः
चतुर्थीप्रनष्टाधिगतायै प्रनष्टाधिगताभ्याम् प्रनष्टाधिगताभ्यः
पञ्चमीप्रनष्टाधिगतायाः प्रनष्टाधिगताभ्याम् प्रनष्टाधिगताभ्यः
षष्ठीप्रनष्टाधिगतायाः प्रनष्टाधिगतयोः प्रनष्टाधिगतानाम्
सप्तमीप्रनष्टाधिगतायाम् प्रनष्टाधिगतयोः प्रनष्टाधिगतासु

अव्यय ॰प्रनष्टाधिगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria