Declension table of pranṛtta

Deva

MasculineSingularDualPlural
Nominativepranṛttaḥ pranṛttau pranṛttāḥ
Vocativepranṛtta pranṛttau pranṛttāḥ
Accusativepranṛttam pranṛttau pranṛttān
Instrumentalpranṛttena pranṛttābhyām pranṛttaiḥ pranṛttebhiḥ
Dativepranṛttāya pranṛttābhyām pranṛttebhyaḥ
Ablativepranṛttāt pranṛttābhyām pranṛttebhyaḥ
Genitivepranṛttasya pranṛttayoḥ pranṛttānām
Locativepranṛtte pranṛttayoḥ pranṛtteṣu

Compound pranṛtta -

Adverb -pranṛttam -pranṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria