Declension table of pramita

Deva

MasculineSingularDualPlural
Nominativepramitaḥ pramitau pramitāḥ
Vocativepramita pramitau pramitāḥ
Accusativepramitam pramitau pramitān
Instrumentalpramitena pramitābhyām pramitaiḥ pramitebhiḥ
Dativepramitāya pramitābhyām pramitebhyaḥ
Ablativepramitāt pramitābhyām pramitebhyaḥ
Genitivepramitasya pramitayoḥ pramitānām
Locativepramite pramitayoḥ pramiteṣu

Compound pramita -

Adverb -pramitam -pramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria