Declension table of ?pramattavatā

Deva

FeminineSingularDualPlural
Nominativepramattavatā pramattavate pramattavatāḥ
Vocativepramattavate pramattavate pramattavatāḥ
Accusativepramattavatām pramattavate pramattavatāḥ
Instrumentalpramattavatayā pramattavatābhyām pramattavatābhiḥ
Dativepramattavatāyai pramattavatābhyām pramattavatābhyaḥ
Ablativepramattavatāyāḥ pramattavatābhyām pramattavatābhyaḥ
Genitivepramattavatāyāḥ pramattavatayoḥ pramattavatānām
Locativepramattavatāyām pramattavatayoḥ pramattavatāsu

Adverb -pramattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria