सुबन्तावली ?प्रमत्तवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रमत्तवता प्रमत्तवते प्रमत्तवताः
सम्बोधनम्प्रमत्तवते प्रमत्तवते प्रमत्तवताः
द्वितीयाप्रमत्तवताम् प्रमत्तवते प्रमत्तवताः
तृतीयाप्रमत्तवतया प्रमत्तवताभ्याम् प्रमत्तवताभिः
चतुर्थीप्रमत्तवतायै प्रमत्तवताभ्याम् प्रमत्तवताभ्यः
पञ्चमीप्रमत्तवतायाः प्रमत्तवताभ्याम् प्रमत्तवताभ्यः
षष्ठीप्रमत्तवतायाः प्रमत्तवतयोः प्रमत्तवतानाम्
सप्तमीप्रमत्तवतायाम् प्रमत्तवतयोः प्रमत्तवतासु

अव्यय ॰प्रमत्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria