Declension table of ?pramattavat

Deva

NeuterSingularDualPlural
Nominativepramattavat pramattavantī pramattavatī pramattavanti
Vocativepramattavat pramattavantī pramattavatī pramattavanti
Accusativepramattavat pramattavantī pramattavatī pramattavanti
Instrumentalpramattavatā pramattavadbhyām pramattavadbhiḥ
Dativepramattavate pramattavadbhyām pramattavadbhyaḥ
Ablativepramattavataḥ pramattavadbhyām pramattavadbhyaḥ
Genitivepramattavataḥ pramattavatoḥ pramattavatām
Locativepramattavati pramattavatoḥ pramattavatsu

Adverb -pramattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria