सुबन्तावली ?प्रमत्तवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रमत्तवत् प्रमत्तवन्ती प्रमत्तवती प्रमत्तवन्ति
सम्बोधनम्प्रमत्तवत् प्रमत्तवन्ती प्रमत्तवती प्रमत्तवन्ति
द्वितीयाप्रमत्तवत् प्रमत्तवन्ती प्रमत्तवती प्रमत्तवन्ति
तृतीयाप्रमत्तवता प्रमत्तवद्भ्याम् प्रमत्तवद्भिः
चतुर्थीप्रमत्तवते प्रमत्तवद्भ्याम् प्रमत्तवद्भ्यः
पञ्चमीप्रमत्तवतः प्रमत्तवद्भ्याम् प्रमत्तवद्भ्यः
षष्ठीप्रमत्तवतः प्रमत्तवतोः प्रमत्तवताम्
सप्तमीप्रमत्तवति प्रमत्तवतोः प्रमत्तवत्सु

अव्यय ॰प्रमत्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria