Declension table of ?pramattavat

Deva

MasculineSingularDualPlural
Nominativepramattavān pramattavantau pramattavantaḥ
Vocativepramattavan pramattavantau pramattavantaḥ
Accusativepramattavantam pramattavantau pramattavataḥ
Instrumentalpramattavatā pramattavadbhyām pramattavadbhiḥ
Dativepramattavate pramattavadbhyām pramattavadbhyaḥ
Ablativepramattavataḥ pramattavadbhyām pramattavadbhyaḥ
Genitivepramattavataḥ pramattavatoḥ pramattavatām
Locativepramattavati pramattavatoḥ pramattavatsu

Compound pramattavat -

Adverb -pramattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria