सुबन्तावली ?प्रमत्तवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रमत्तवान् प्रमत्तवन्तौ प्रमत्तवन्तः
सम्बोधनम्प्रमत्तवन् प्रमत्तवन्तौ प्रमत्तवन्तः
द्वितीयाप्रमत्तवन्तम् प्रमत्तवन्तौ प्रमत्तवतः
तृतीयाप्रमत्तवता प्रमत्तवद्भ्याम् प्रमत्तवद्भिः
चतुर्थीप्रमत्तवते प्रमत्तवद्भ्याम् प्रमत्तवद्भ्यः
पञ्चमीप्रमत्तवतः प्रमत्तवद्भ्याम् प्रमत्तवद्भ्यः
षष्ठीप्रमत्तवतः प्रमत्तवतोः प्रमत्तवताम्
सप्तमीप्रमत्तवति प्रमत्तवतोः प्रमत्तवत्सु

समास प्रमत्तवत्

अव्यय ॰प्रमत्तवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria