Declension table of pramatta

Deva

NeuterSingularDualPlural
Nominativepramattam pramatte pramattāni
Vocativepramatta pramatte pramattāni
Accusativepramattam pramatte pramattāni
Instrumentalpramattena pramattābhyām pramattaiḥ
Dativepramattāya pramattābhyām pramattebhyaḥ
Ablativepramattāt pramattābhyām pramattebhyaḥ
Genitivepramattasya pramattayoḥ pramattānām
Locativepramatte pramattayoḥ pramatteṣu

Compound pramatta -

Adverb -pramattam -pramattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria