Declension table of pramati

Deva

MasculineSingularDualPlural
Nominativepramatiḥ pramatī pramatayaḥ
Vocativepramate pramatī pramatayaḥ
Accusativepramatim pramatī pramatīn
Instrumentalpramatinā pramatibhyām pramatibhiḥ
Dativepramataye pramatibhyām pramatibhyaḥ
Ablativepramateḥ pramatibhyām pramatibhyaḥ
Genitivepramateḥ pramatyoḥ pramatīnām
Locativepramatau pramatyoḥ pramatiṣu

Compound pramati -

Adverb -pramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria