Declension table of pramathana

Deva

MasculineSingularDualPlural
Nominativepramathanaḥ pramathanau pramathanāḥ
Vocativepramathana pramathanau pramathanāḥ
Accusativepramathanam pramathanau pramathanān
Instrumentalpramathanena pramathanābhyām pramathanaiḥ pramathanebhiḥ
Dativepramathanāya pramathanābhyām pramathanebhyaḥ
Ablativepramathanāt pramathanābhyām pramathanebhyaḥ
Genitivepramathanasya pramathanayoḥ pramathanānām
Locativepramathane pramathanayoḥ pramathaneṣu

Compound pramathana -

Adverb -pramathanam -pramathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria