Declension table of ?pramataka

Deva

MasculineSingularDualPlural
Nominativepramatakaḥ pramatakau pramatakāḥ
Vocativepramataka pramatakau pramatakāḥ
Accusativepramatakam pramatakau pramatakān
Instrumentalpramatakena pramatakābhyām pramatakaiḥ pramatakebhiḥ
Dativepramatakāya pramatakābhyām pramatakebhyaḥ
Ablativepramatakāt pramatakābhyām pramatakebhyaḥ
Genitivepramatakasya pramatakayoḥ pramatakānām
Locativepramatake pramatakayoḥ pramatakeṣu

Compound pramataka -

Adverb -pramatakam -pramatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria