सुबन्तावली ?प्रमतक

Roma

पुमान्एकद्विबहु
प्रथमाप्रमतकः प्रमतकौ प्रमतकाः
सम्बोधनम्प्रमतक प्रमतकौ प्रमतकाः
द्वितीयाप्रमतकम् प्रमतकौ प्रमतकान्
तृतीयाप्रमतकेन प्रमतकाभ्याम् प्रमतकैः प्रमतकेभिः
चतुर्थीप्रमतकाय प्रमतकाभ्याम् प्रमतकेभ्यः
पञ्चमीप्रमतकात् प्रमतकाभ्याम् प्रमतकेभ्यः
षष्ठीप्रमतकस्य प्रमतकयोः प्रमतकानाम्
सप्तमीप्रमतके प्रमतकयोः प्रमतकेषु

समास प्रमतक

अव्यय ॰प्रमतकम् ॰प्रमतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria