Declension table of ?pramaṅkana

Deva

NeuterSingularDualPlural
Nominativepramaṅkanam pramaṅkane pramaṅkanāni
Vocativepramaṅkana pramaṅkane pramaṅkanāni
Accusativepramaṅkanam pramaṅkane pramaṅkanāni
Instrumentalpramaṅkanena pramaṅkanābhyām pramaṅkanaiḥ
Dativepramaṅkanāya pramaṅkanābhyām pramaṅkanebhyaḥ
Ablativepramaṅkanāt pramaṅkanābhyām pramaṅkanebhyaḥ
Genitivepramaṅkanasya pramaṅkanayoḥ pramaṅkanānām
Locativepramaṅkane pramaṅkanayoḥ pramaṅkaneṣu

Compound pramaṅkana -

Adverb -pramaṅkanam -pramaṅkanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria