सुबन्तावली ?प्रमङ्कन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रमङ्कनम् प्रमङ्कने प्रमङ्कनानि
सम्बोधनम्प्रमङ्कन प्रमङ्कने प्रमङ्कनानि
द्वितीयाप्रमङ्कनम् प्रमङ्कने प्रमङ्कनानि
तृतीयाप्रमङ्कनेन प्रमङ्कनाभ्याम् प्रमङ्कनैः
चतुर्थीप्रमङ्कनाय प्रमङ्कनाभ्याम् प्रमङ्कनेभ्यः
पञ्चमीप्रमङ्कनात् प्रमङ्कनाभ्याम् प्रमङ्कनेभ्यः
षष्ठीप्रमङ्कनस्य प्रमङ्कनयोः प्रमङ्कनानाम्
सप्तमीप्रमङ्कने प्रमङ्कनयोः प्रमङ्कनेषु

समास प्रमङ्कन

अव्यय ॰प्रमङ्कनम् ॰प्रमङ्कनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria