Declension table of pramaditavya

Deva

NeuterSingularDualPlural
Nominativepramaditavyam pramaditavye pramaditavyāni
Vocativepramaditavya pramaditavye pramaditavyāni
Accusativepramaditavyam pramaditavye pramaditavyāni
Instrumentalpramaditavyena pramaditavyābhyām pramaditavyaiḥ
Dativepramaditavyāya pramaditavyābhyām pramaditavyebhyaḥ
Ablativepramaditavyāt pramaditavyābhyām pramaditavyebhyaḥ
Genitivepramaditavyasya pramaditavyayoḥ pramaditavyānām
Locativepramaditavye pramaditavyayoḥ pramaditavyeṣu

Compound pramaditavya -

Adverb -pramaditavyam -pramaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria