Declension table of pramada

Deva

NeuterSingularDualPlural
Nominativepramadam pramade pramadāni
Vocativepramada pramade pramadāni
Accusativepramadam pramade pramadāni
Instrumentalpramadena pramadābhyām pramadaiḥ
Dativepramadāya pramadābhyām pramadebhyaḥ
Ablativepramadāt pramadābhyām pramadebhyaḥ
Genitivepramadasya pramadayoḥ pramadānām
Locativepramade pramadayoḥ pramadeṣu

Compound pramada -

Adverb -pramadam -pramadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria