Declension table of pramāthita

Deva

NeuterSingularDualPlural
Nominativepramāthitam pramāthite pramāthitāni
Vocativepramāthita pramāthite pramāthitāni
Accusativepramāthitam pramāthite pramāthitāni
Instrumentalpramāthitena pramāthitābhyām pramāthitaiḥ
Dativepramāthitāya pramāthitābhyām pramāthitebhyaḥ
Ablativepramāthitāt pramāthitābhyām pramāthitebhyaḥ
Genitivepramāthitasya pramāthitayoḥ pramāthitānām
Locativepramāthite pramāthitayoḥ pramāthiteṣu

Compound pramāthita -

Adverb -pramāthitam -pramāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria