Declension table of pramāthin

Deva

NeuterSingularDualPlural
Nominativepramāthi pramāthinī pramāthīni
Vocativepramāthin pramāthi pramāthinī pramāthīni
Accusativepramāthi pramāthinī pramāthīni
Instrumentalpramāthinā pramāthibhyām pramāthibhiḥ
Dativepramāthine pramāthibhyām pramāthibhyaḥ
Ablativepramāthinaḥ pramāthibhyām pramāthibhyaḥ
Genitivepramāthinaḥ pramāthinoḥ pramāthinām
Locativepramāthini pramāthinoḥ pramāthiṣu

Compound pramāthi -

Adverb -pramāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria