Declension table of pramātāmaha

Deva

MasculineSingularDualPlural
Nominativepramātāmahaḥ pramātāmahau pramātāmahāḥ
Vocativepramātāmaha pramātāmahau pramātāmahāḥ
Accusativepramātāmaham pramātāmahau pramātāmahān
Instrumentalpramātāmahena pramātāmahābhyām pramātāmahaiḥ pramātāmahebhiḥ
Dativepramātāmahāya pramātāmahābhyām pramātāmahebhyaḥ
Ablativepramātāmahāt pramātāmahābhyām pramātāmahebhyaḥ
Genitivepramātāmahasya pramātāmahayoḥ pramātāmahānām
Locativepramātāmahe pramātāmahayoḥ pramātāmaheṣu

Compound pramātāmaha -

Adverb -pramātāmaham -pramātāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria