Declension table of pramātṛ

Deva

NeuterSingularDualPlural
Nominativepramātṛ pramātṛṇī pramātṝṇi
Vocativepramātṛ pramātṛṇī pramātṝṇi
Accusativepramātṛ pramātṛṇī pramātṝṇi
Instrumentalpramātṛṇā pramātṛbhyām pramātṛbhiḥ
Dativepramātṛṇe pramātṛbhyām pramātṛbhyaḥ
Ablativepramātṛṇaḥ pramātṛbhyām pramātṛbhyaḥ
Genitivepramātṛṇaḥ pramātṛṇoḥ pramātṝṇām
Locativepramātṛṇi pramātṛṇoḥ pramātṛṣu

Compound pramātṛ -

Adverb -pramātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria