Declension table of pramātṛ

Deva

MasculineSingularDualPlural
Nominativepramātā pramātārau pramātāraḥ
Vocativepramātaḥ pramātārau pramātāraḥ
Accusativepramātāram pramātārau pramātṝn
Instrumentalpramātrā pramātṛbhyām pramātṛbhiḥ
Dativepramātre pramātṛbhyām pramātṛbhyaḥ
Ablativepramātuḥ pramātṛbhyām pramātṛbhyaḥ
Genitivepramātuḥ pramātroḥ pramātṝṇām
Locativepramātari pramātroḥ pramātṛṣu

Compound pramātṛ -

Adverb -pramātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria