Declension table of pramādin

Deva

NeuterSingularDualPlural
Nominativepramādi pramādinī pramādīni
Vocativepramādin pramādi pramādinī pramādīni
Accusativepramādi pramādinī pramādīni
Instrumentalpramādinā pramādibhyām pramādibhiḥ
Dativepramādine pramādibhyām pramādibhyaḥ
Ablativepramādinaḥ pramādibhyām pramādibhyaḥ
Genitivepramādinaḥ pramādinoḥ pramādinām
Locativepramādini pramādinoḥ pramādiṣu

Compound pramādi -

Adverb -pramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria