Declension table of pramādin

Deva

MasculineSingularDualPlural
Nominativepramādī pramādinau pramādinaḥ
Vocativepramādin pramādinau pramādinaḥ
Accusativepramādinam pramādinau pramādinaḥ
Instrumentalpramādinā pramādibhyām pramādibhiḥ
Dativepramādine pramādibhyām pramādibhyaḥ
Ablativepramādinaḥ pramādibhyām pramādibhyaḥ
Genitivepramādinaḥ pramādinoḥ pramādinām
Locativepramādini pramādinoḥ pramādiṣu

Compound pramādi -

Adverb -pramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria