Declension table of pramāṇībhūta

Deva

MasculineSingularDualPlural
Nominativepramāṇībhūtaḥ pramāṇībhūtau pramāṇībhūtāḥ
Vocativepramāṇībhūta pramāṇībhūtau pramāṇībhūtāḥ
Accusativepramāṇībhūtam pramāṇībhūtau pramāṇībhūtān
Instrumentalpramāṇībhūtena pramāṇībhūtābhyām pramāṇībhūtaiḥ pramāṇībhūtebhiḥ
Dativepramāṇībhūtāya pramāṇībhūtābhyām pramāṇībhūtebhyaḥ
Ablativepramāṇībhūtāt pramāṇībhūtābhyām pramāṇībhūtebhyaḥ
Genitivepramāṇībhūtasya pramāṇībhūtayoḥ pramāṇībhūtānām
Locativepramāṇībhūte pramāṇībhūtayoḥ pramāṇībhūteṣu

Compound pramāṇībhūta -

Adverb -pramāṇībhūtam -pramāṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria