Declension table of pramāṇī

Deva

FeminineSingularDualPlural
Nominativepramāṇī pramāṇyau pramāṇyaḥ
Vocativepramāṇi pramāṇyau pramāṇyaḥ
Accusativepramāṇīm pramāṇyau pramāṇīḥ
Instrumentalpramāṇyā pramāṇībhyām pramāṇībhiḥ
Dativepramāṇyai pramāṇībhyām pramāṇībhyaḥ
Ablativepramāṇyāḥ pramāṇībhyām pramāṇībhyaḥ
Genitivepramāṇyāḥ pramāṇyoḥ pramāṇīnām
Locativepramāṇyām pramāṇyoḥ pramāṇīṣu

Compound pramāṇi - pramāṇī -

Adverb -pramāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria