Declension table of ?pramāṇayukta

Deva

MasculineSingularDualPlural
Nominativepramāṇayuktaḥ pramāṇayuktau pramāṇayuktāḥ
Vocativepramāṇayukta pramāṇayuktau pramāṇayuktāḥ
Accusativepramāṇayuktam pramāṇayuktau pramāṇayuktān
Instrumentalpramāṇayuktena pramāṇayuktābhyām pramāṇayuktaiḥ pramāṇayuktebhiḥ
Dativepramāṇayuktāya pramāṇayuktābhyām pramāṇayuktebhyaḥ
Ablativepramāṇayuktāt pramāṇayuktābhyām pramāṇayuktebhyaḥ
Genitivepramāṇayuktasya pramāṇayuktayoḥ pramāṇayuktānām
Locativepramāṇayukte pramāṇayuktayoḥ pramāṇayukteṣu

Compound pramāṇayukta -

Adverb -pramāṇayuktam -pramāṇayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria