सुबन्तावली ?प्रमाणयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रमाणयुक्तः प्रमाणयुक्तौ प्रमाणयुक्ताः
सम्बोधनम्प्रमाणयुक्त प्रमाणयुक्तौ प्रमाणयुक्ताः
द्वितीयाप्रमाणयुक्तम् प्रमाणयुक्तौ प्रमाणयुक्तान्
तृतीयाप्रमाणयुक्तेन प्रमाणयुक्ताभ्याम् प्रमाणयुक्तैः प्रमाणयुक्तेभिः
चतुर्थीप्रमाणयुक्ताय प्रमाणयुक्ताभ्याम् प्रमाणयुक्तेभ्यः
पञ्चमीप्रमाणयुक्तात् प्रमाणयुक्ताभ्याम् प्रमाणयुक्तेभ्यः
षष्ठीप्रमाणयुक्तस्य प्रमाणयुक्तयोः प्रमाणयुक्तानाम्
सप्तमीप्रमाणयुक्ते प्रमाणयुक्तयोः प्रमाणयुक्तेषु

समास प्रमाणयुक्त

अव्यय ॰प्रमाणयुक्तम् ॰प्रमाणयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria