Declension table of ?pramāṇatattva

Deva

NeuterSingularDualPlural
Nominativepramāṇatattvam pramāṇatattve pramāṇatattvāni
Vocativepramāṇatattva pramāṇatattve pramāṇatattvāni
Accusativepramāṇatattvam pramāṇatattve pramāṇatattvāni
Instrumentalpramāṇatattvena pramāṇatattvābhyām pramāṇatattvaiḥ
Dativepramāṇatattvāya pramāṇatattvābhyām pramāṇatattvebhyaḥ
Ablativepramāṇatattvāt pramāṇatattvābhyām pramāṇatattvebhyaḥ
Genitivepramāṇatattvasya pramāṇatattvayoḥ pramāṇatattvānām
Locativepramāṇatattve pramāṇatattvayoḥ pramāṇatattveṣu

Compound pramāṇatattva -

Adverb -pramāṇatattvam -pramāṇatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria