सुबन्तावली ?प्रमाणतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रमाणतत्त्वम् प्रमाणतत्त्वे प्रमाणतत्त्वानि
सम्बोधनम्प्रमाणतत्त्व प्रमाणतत्त्वे प्रमाणतत्त्वानि
द्वितीयाप्रमाणतत्त्वम् प्रमाणतत्त्वे प्रमाणतत्त्वानि
तृतीयाप्रमाणतत्त्वेन प्रमाणतत्त्वाभ्याम् प्रमाणतत्त्वैः
चतुर्थीप्रमाणतत्त्वाय प्रमाणतत्त्वाभ्याम् प्रमाणतत्त्वेभ्यः
पञ्चमीप्रमाणतत्त्वात् प्रमाणतत्त्वाभ्याम् प्रमाणतत्त्वेभ्यः
षष्ठीप्रमाणतत्त्वस्य प्रमाणतत्त्वयोः प्रमाणतत्त्वानाम्
सप्तमीप्रमाणतत्त्वे प्रमाणतत्त्वयोः प्रमाणतत्त्वेषु

समास प्रमाणतत्त्व

अव्यय ॰प्रमाणतत्त्वम् ॰प्रमाणतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria