Declension table of pramāṇatā

Deva

FeminineSingularDualPlural
Nominativepramāṇatā pramāṇate pramāṇatāḥ
Vocativepramāṇate pramāṇate pramāṇatāḥ
Accusativepramāṇatām pramāṇate pramāṇatāḥ
Instrumentalpramāṇatayā pramāṇatābhyām pramāṇatābhiḥ
Dativepramāṇatāyai pramāṇatābhyām pramāṇatābhyaḥ
Ablativepramāṇatāyāḥ pramāṇatābhyām pramāṇatābhyaḥ
Genitivepramāṇatāyāḥ pramāṇatayoḥ pramāṇatānām
Locativepramāṇatāyām pramāṇatayoḥ pramāṇatāsu

Adverb -pramāṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria