Declension table of pramāṇasiddhi

Deva

MasculineSingularDualPlural
Nominativepramāṇasiddhiḥ pramāṇasiddhī pramāṇasiddhayaḥ
Vocativepramāṇasiddhe pramāṇasiddhī pramāṇasiddhayaḥ
Accusativepramāṇasiddhim pramāṇasiddhī pramāṇasiddhīn
Instrumentalpramāṇasiddhinā pramāṇasiddhibhyām pramāṇasiddhibhiḥ
Dativepramāṇasiddhaye pramāṇasiddhibhyām pramāṇasiddhibhyaḥ
Ablativepramāṇasiddheḥ pramāṇasiddhibhyām pramāṇasiddhibhyaḥ
Genitivepramāṇasiddheḥ pramāṇasiddhyoḥ pramāṇasiddhīnām
Locativepramāṇasiddhau pramāṇasiddhyoḥ pramāṇasiddhiṣu

Compound pramāṇasiddhi -

Adverb -pramāṇasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria