Declension table of pramāṇasamuccaya

Deva

MasculineSingularDualPlural
Nominativepramāṇasamuccayaḥ pramāṇasamuccayau pramāṇasamuccayāḥ
Vocativepramāṇasamuccaya pramāṇasamuccayau pramāṇasamuccayāḥ
Accusativepramāṇasamuccayam pramāṇasamuccayau pramāṇasamuccayān
Instrumentalpramāṇasamuccayena pramāṇasamuccayābhyām pramāṇasamuccayaiḥ pramāṇasamuccayebhiḥ
Dativepramāṇasamuccayāya pramāṇasamuccayābhyām pramāṇasamuccayebhyaḥ
Ablativepramāṇasamuccayāt pramāṇasamuccayābhyām pramāṇasamuccayebhyaḥ
Genitivepramāṇasamuccayasya pramāṇasamuccayayoḥ pramāṇasamuccayānām
Locativepramāṇasamuccaye pramāṇasamuccayayoḥ pramāṇasamuccayeṣu

Compound pramāṇasamuccaya -

Adverb -pramāṇasamuccayam -pramāṇasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria