Declension table of ?pramāṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepramāṇasaṅgrahaḥ pramāṇasaṅgrahau pramāṇasaṅgrahāḥ
Vocativepramāṇasaṅgraha pramāṇasaṅgrahau pramāṇasaṅgrahāḥ
Accusativepramāṇasaṅgraham pramāṇasaṅgrahau pramāṇasaṅgrahān
Instrumentalpramāṇasaṅgraheṇa pramāṇasaṅgrahābhyām pramāṇasaṅgrahaiḥ pramāṇasaṅgrahebhiḥ
Dativepramāṇasaṅgrahāya pramāṇasaṅgrahābhyām pramāṇasaṅgrahebhyaḥ
Ablativepramāṇasaṅgrahāt pramāṇasaṅgrahābhyām pramāṇasaṅgrahebhyaḥ
Genitivepramāṇasaṅgrahasya pramāṇasaṅgrahayoḥ pramāṇasaṅgrahāṇām
Locativepramāṇasaṅgrahe pramāṇasaṅgrahayoḥ pramāṇasaṅgraheṣu

Compound pramāṇasaṅgraha -

Adverb -pramāṇasaṅgraham -pramāṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria