सुबन्तावली ?प्रमाणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाप्रमाणसङ्ग्रहः प्रमाणसङ्ग्रहौ प्रमाणसङ्ग्रहाः
सम्बोधनम्प्रमाणसङ्ग्रह प्रमाणसङ्ग्रहौ प्रमाणसङ्ग्रहाः
द्वितीयाप्रमाणसङ्ग्रहम् प्रमाणसङ्ग्रहौ प्रमाणसङ्ग्रहान्
तृतीयाप्रमाणसङ्ग्रहेण प्रमाणसङ्ग्रहाभ्याम् प्रमाणसङ्ग्रहैः प्रमाणसङ्ग्रहेभिः
चतुर्थीप्रमाणसङ्ग्रहाय प्रमाणसङ्ग्रहाभ्याम् प्रमाणसङ्ग्रहेभ्यः
पञ्चमीप्रमाणसङ्ग्रहात् प्रमाणसङ्ग्रहाभ्याम् प्रमाणसङ्ग्रहेभ्यः
षष्ठीप्रमाणसङ्ग्रहस्य प्रमाणसङ्ग्रहयोः प्रमाणसङ्ग्रहाणाम्
सप्तमीप्रमाणसङ्ग्रहे प्रमाणसङ्ग्रहयोः प्रमाणसङ्ग्रहेषु

समास प्रमाणसङ्ग्रह

अव्यय ॰प्रमाणसङ्ग्रहम् ॰प्रमाणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria