Declension table of ?pramāṇapuruṣa

Deva

MasculineSingularDualPlural
Nominativepramāṇapuruṣaḥ pramāṇapuruṣau pramāṇapuruṣāḥ
Vocativepramāṇapuruṣa pramāṇapuruṣau pramāṇapuruṣāḥ
Accusativepramāṇapuruṣam pramāṇapuruṣau pramāṇapuruṣān
Instrumentalpramāṇapuruṣeṇa pramāṇapuruṣābhyām pramāṇapuruṣaiḥ pramāṇapuruṣebhiḥ
Dativepramāṇapuruṣāya pramāṇapuruṣābhyām pramāṇapuruṣebhyaḥ
Ablativepramāṇapuruṣāt pramāṇapuruṣābhyām pramāṇapuruṣebhyaḥ
Genitivepramāṇapuruṣasya pramāṇapuruṣayoḥ pramāṇapuruṣāṇām
Locativepramāṇapuruṣe pramāṇapuruṣayoḥ pramāṇapuruṣeṣu

Compound pramāṇapuruṣa -

Adverb -pramāṇapuruṣam -pramāṇapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria