सुबन्तावली ?प्रमाणपुरुष

Roma

पुमान्एकद्विबहु
प्रथमाप्रमाणपुरुषः प्रमाणपुरुषौ प्रमाणपुरुषाः
सम्बोधनम्प्रमाणपुरुष प्रमाणपुरुषौ प्रमाणपुरुषाः
द्वितीयाप्रमाणपुरुषम् प्रमाणपुरुषौ प्रमाणपुरुषान्
तृतीयाप्रमाणपुरुषेण प्रमाणपुरुषाभ्याम् प्रमाणपुरुषैः प्रमाणपुरुषेभिः
चतुर्थीप्रमाणपुरुषाय प्रमाणपुरुषाभ्याम् प्रमाणपुरुषेभ्यः
पञ्चमीप्रमाणपुरुषात् प्रमाणपुरुषाभ्याम् प्रमाणपुरुषेभ्यः
षष्ठीप्रमाणपुरुषस्य प्रमाणपुरुषयोः प्रमाणपुरुषाणाम्
सप्तमीप्रमाणपुरुषे प्रमाणपुरुषयोः प्रमाणपुरुषेषु

समास प्रमाणपुरुष

अव्यय ॰प्रमाणपुरुषम् ॰प्रमाणपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria