Declension table of ?pramāṇadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepramāṇadṛṣṭaḥ pramāṇadṛṣṭau pramāṇadṛṣṭāḥ
Vocativepramāṇadṛṣṭa pramāṇadṛṣṭau pramāṇadṛṣṭāḥ
Accusativepramāṇadṛṣṭam pramāṇadṛṣṭau pramāṇadṛṣṭān
Instrumentalpramāṇadṛṣṭena pramāṇadṛṣṭābhyām pramāṇadṛṣṭaiḥ pramāṇadṛṣṭebhiḥ
Dativepramāṇadṛṣṭāya pramāṇadṛṣṭābhyām pramāṇadṛṣṭebhyaḥ
Ablativepramāṇadṛṣṭāt pramāṇadṛṣṭābhyām pramāṇadṛṣṭebhyaḥ
Genitivepramāṇadṛṣṭasya pramāṇadṛṣṭayoḥ pramāṇadṛṣṭānām
Locativepramāṇadṛṣṭe pramāṇadṛṣṭayoḥ pramāṇadṛṣṭeṣu

Compound pramāṇadṛṣṭa -

Adverb -pramāṇadṛṣṭam -pramāṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria