सुबन्तावली ?प्रमाणदृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रमाणदृष्टः प्रमाणदृष्टौ प्रमाणदृष्टाः
सम्बोधनम्प्रमाणदृष्ट प्रमाणदृष्टौ प्रमाणदृष्टाः
द्वितीयाप्रमाणदृष्टम् प्रमाणदृष्टौ प्रमाणदृष्टान्
तृतीयाप्रमाणदृष्टेन प्रमाणदृष्टाभ्याम् प्रमाणदृष्टैः प्रमाणदृष्टेभिः
चतुर्थीप्रमाणदृष्टाय प्रमाणदृष्टाभ्याम् प्रमाणदृष्टेभ्यः
पञ्चमीप्रमाणदृष्टात् प्रमाणदृष्टाभ्याम् प्रमाणदृष्टेभ्यः
षष्ठीप्रमाणदृष्टस्य प्रमाणदृष्टयोः प्रमाणदृष्टानाम्
सप्तमीप्रमाणदृष्टे प्रमाणदृष्टयोः प्रमाणदृष्टेषु

समास प्रमाणदृष्ट

अव्यय ॰प्रमाणदृष्टम् ॰प्रमाणदृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria