Declension table of pramāṇabhūta

Deva

MasculineSingularDualPlural
Nominativepramāṇabhūtaḥ pramāṇabhūtau pramāṇabhūtāḥ
Vocativepramāṇabhūta pramāṇabhūtau pramāṇabhūtāḥ
Accusativepramāṇabhūtam pramāṇabhūtau pramāṇabhūtān
Instrumentalpramāṇabhūtena pramāṇabhūtābhyām pramāṇabhūtaiḥ pramāṇabhūtebhiḥ
Dativepramāṇabhūtāya pramāṇabhūtābhyām pramāṇabhūtebhyaḥ
Ablativepramāṇabhūtāt pramāṇabhūtābhyām pramāṇabhūtebhyaḥ
Genitivepramāṇabhūtasya pramāṇabhūtayoḥ pramāṇabhūtānām
Locativepramāṇabhūte pramāṇabhūtayoḥ pramāṇabhūteṣu

Compound pramāṇabhūta -

Adverb -pramāṇabhūtam -pramāṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria