Declension table of ?pralambojjvalacārughoṇa

Deva

NeuterSingularDualPlural
Nominativepralambojjvalacārughoṇam pralambojjvalacārughoṇe pralambojjvalacārughoṇāni
Vocativepralambojjvalacārughoṇa pralambojjvalacārughoṇe pralambojjvalacārughoṇāni
Accusativepralambojjvalacārughoṇam pralambojjvalacārughoṇe pralambojjvalacārughoṇāni
Instrumentalpralambojjvalacārughoṇena pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇaiḥ
Dativepralambojjvalacārughoṇāya pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇebhyaḥ
Ablativepralambojjvalacārughoṇāt pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇebhyaḥ
Genitivepralambojjvalacārughoṇasya pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇānām
Locativepralambojjvalacārughoṇe pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇeṣu

Compound pralambojjvalacārughoṇa -

Adverb -pralambojjvalacārughoṇam -pralambojjvalacārughoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria