सुबन्तावली ?प्रलम्बोज्ज्वलचारुघोण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रलम्बोज्ज्वलचारुघोणम् प्रलम्बोज्ज्वलचारुघोणे प्रलम्बोज्ज्वलचारुघोणानि
सम्बोधनम्प्रलम्बोज्ज्वलचारुघोण प्रलम्बोज्ज्वलचारुघोणे प्रलम्बोज्ज्वलचारुघोणानि
द्वितीयाप्रलम्बोज्ज्वलचारुघोणम् प्रलम्बोज्ज्वलचारुघोणे प्रलम्बोज्ज्वलचारुघोणानि
तृतीयाप्रलम्बोज्ज्वलचारुघोणेन प्रलम्बोज्ज्वलचारुघोणाभ्याम् प्रलम्बोज्ज्वलचारुघोणैः
चतुर्थीप्रलम्बोज्ज्वलचारुघोणाय प्रलम्बोज्ज्वलचारुघोणाभ्याम् प्रलम्बोज्ज्वलचारुघोणेभ्यः
पञ्चमीप्रलम्बोज्ज्वलचारुघोणात् प्रलम्बोज्ज्वलचारुघोणाभ्याम् प्रलम्बोज्ज्वलचारुघोणेभ्यः
षष्ठीप्रलम्बोज्ज्वलचारुघोणस्य प्रलम्बोज्ज्वलचारुघोणयोः प्रलम्बोज्ज्वलचारुघोणानाम्
सप्तमीप्रलम्बोज्ज्वलचारुघोणे प्रलम्बोज्ज्वलचारुघोणयोः प्रलम्बोज्ज्वलचारुघोणेषु

समास प्रलम्बोज्ज्वलचारुघोण

अव्यय ॰प्रलम्बोज्ज्वलचारुघोणम् ॰प्रलम्बोज्ज्वलचारुघोणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria