Declension table of ?prakramabhaṅgavat

Deva

NeuterSingularDualPlural
Nominativeprakramabhaṅgavat prakramabhaṅgavantī prakramabhaṅgavatī prakramabhaṅgavanti
Vocativeprakramabhaṅgavat prakramabhaṅgavantī prakramabhaṅgavatī prakramabhaṅgavanti
Accusativeprakramabhaṅgavat prakramabhaṅgavantī prakramabhaṅgavatī prakramabhaṅgavanti
Instrumentalprakramabhaṅgavatā prakramabhaṅgavadbhyām prakramabhaṅgavadbhiḥ
Dativeprakramabhaṅgavate prakramabhaṅgavadbhyām prakramabhaṅgavadbhyaḥ
Ablativeprakramabhaṅgavataḥ prakramabhaṅgavadbhyām prakramabhaṅgavadbhyaḥ
Genitiveprakramabhaṅgavataḥ prakramabhaṅgavatoḥ prakramabhaṅgavatām
Locativeprakramabhaṅgavati prakramabhaṅgavatoḥ prakramabhaṅgavatsu

Adverb -prakramabhaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria