सुबन्तावली ?प्रक्रमभङ्गवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रक्रमभङ्गवत् प्रक्रमभङ्गवन्ती प्रक्रमभङ्गवती प्रक्रमभङ्गवन्ति
सम्बोधनम्प्रक्रमभङ्गवत् प्रक्रमभङ्गवन्ती प्रक्रमभङ्गवती प्रक्रमभङ्गवन्ति
द्वितीयाप्रक्रमभङ्गवत् प्रक्रमभङ्गवन्ती प्रक्रमभङ्गवती प्रक्रमभङ्गवन्ति
तृतीयाप्रक्रमभङ्गवता प्रक्रमभङ्गवद्भ्याम् प्रक्रमभङ्गवद्भिः
चतुर्थीप्रक्रमभङ्गवते प्रक्रमभङ्गवद्भ्याम् प्रक्रमभङ्गवद्भ्यः
पञ्चमीप्रक्रमभङ्गवतः प्रक्रमभङ्गवद्भ्याम् प्रक्रमभङ्गवद्भ्यः
षष्ठीप्रक्रमभङ्गवतः प्रक्रमभङ्गवतोः प्रक्रमभङ्गवताम्
सप्तमीप्रक्रमभङ्गवति प्रक्रमभङ्गवतोः प्रक्रमभङ्गवत्सु

अव्यय ॰प्रक्रमभङ्गवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria