Declension table of ?praklinnahṛdayekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepraklinnahṛdayekṣaṇaḥ praklinnahṛdayekṣaṇau praklinnahṛdayekṣaṇāḥ
Vocativepraklinnahṛdayekṣaṇa praklinnahṛdayekṣaṇau praklinnahṛdayekṣaṇāḥ
Accusativepraklinnahṛdayekṣaṇam praklinnahṛdayekṣaṇau praklinnahṛdayekṣaṇān
Instrumentalpraklinnahṛdayekṣaṇena praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇaiḥ praklinnahṛdayekṣaṇebhiḥ
Dativepraklinnahṛdayekṣaṇāya praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇebhyaḥ
Ablativepraklinnahṛdayekṣaṇāt praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇebhyaḥ
Genitivepraklinnahṛdayekṣaṇasya praklinnahṛdayekṣaṇayoḥ praklinnahṛdayekṣaṇānām
Locativepraklinnahṛdayekṣaṇe praklinnahṛdayekṣaṇayoḥ praklinnahṛdayekṣaṇeṣu

Compound praklinnahṛdayekṣaṇa -

Adverb -praklinnahṛdayekṣaṇam -praklinnahṛdayekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria