सुबन्तावली ?प्रक्लिन्नहृदयेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाप्रक्लिन्नहृदयेक्षणः प्रक्लिन्नहृदयेक्षणौ प्रक्लिन्नहृदयेक्षणाः
सम्बोधनम्प्रक्लिन्नहृदयेक्षण प्रक्लिन्नहृदयेक्षणौ प्रक्लिन्नहृदयेक्षणाः
द्वितीयाप्रक्लिन्नहृदयेक्षणम् प्रक्लिन्नहृदयेक्षणौ प्रक्लिन्नहृदयेक्षणान्
तृतीयाप्रक्लिन्नहृदयेक्षणेन प्रक्लिन्नहृदयेक्षणाभ्याम् प्रक्लिन्नहृदयेक्षणैः प्रक्लिन्नहृदयेक्षणेभिः
चतुर्थीप्रक्लिन्नहृदयेक्षणाय प्रक्लिन्नहृदयेक्षणाभ्याम् प्रक्लिन्नहृदयेक्षणेभ्यः
पञ्चमीप्रक्लिन्नहृदयेक्षणात् प्रक्लिन्नहृदयेक्षणाभ्याम् प्रक्लिन्नहृदयेक्षणेभ्यः
षष्ठीप्रक्लिन्नहृदयेक्षणस्य प्रक्लिन्नहृदयेक्षणयोः प्रक्लिन्नहृदयेक्षणानाम्
सप्तमीप्रक्लिन्नहृदयेक्षणे प्रक्लिन्नहृदयेक्षणयोः प्रक्लिन्नहृदयेक्षणेषु

समास प्रक्लिन्नहृदयेक्षण

अव्यय ॰प्रक्लिन्नहृदयेक्षणम् ॰प्रक्लिन्नहृदयेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria