Declension table of ?prakṣeptavya

Deva

MasculineSingularDualPlural
Nominativeprakṣeptavyaḥ prakṣeptavyau prakṣeptavyāḥ
Vocativeprakṣeptavya prakṣeptavyau prakṣeptavyāḥ
Accusativeprakṣeptavyam prakṣeptavyau prakṣeptavyān
Instrumentalprakṣeptavyena prakṣeptavyābhyām prakṣeptavyaiḥ prakṣeptavyebhiḥ
Dativeprakṣeptavyāya prakṣeptavyābhyām prakṣeptavyebhyaḥ
Ablativeprakṣeptavyāt prakṣeptavyābhyām prakṣeptavyebhyaḥ
Genitiveprakṣeptavyasya prakṣeptavyayoḥ prakṣeptavyānām
Locativeprakṣeptavye prakṣeptavyayoḥ prakṣeptavyeṣu

Compound prakṣeptavya -

Adverb -prakṣeptavyam -prakṣeptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria