सुबन्तावली ?प्रक्षेप्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रक्षेप्तव्यः प्रक्षेप्तव्यौ प्रक्षेप्तव्याः
सम्बोधनम्प्रक्षेप्तव्य प्रक्षेप्तव्यौ प्रक्षेप्तव्याः
द्वितीयाप्रक्षेप्तव्यम् प्रक्षेप्तव्यौ प्रक्षेप्तव्यान्
तृतीयाप्रक्षेप्तव्येन प्रक्षेप्तव्याभ्याम् प्रक्षेप्तव्यैः प्रक्षेप्तव्येभिः
चतुर्थीप्रक्षेप्तव्याय प्रक्षेप्तव्याभ्याम् प्रक्षेप्तव्येभ्यः
पञ्चमीप्रक्षेप्तव्यात् प्रक्षेप्तव्याभ्याम् प्रक्षेप्तव्येभ्यः
षष्ठीप्रक्षेप्तव्यस्य प्रक्षेप्तव्ययोः प्रक्षेप्तव्यानाम्
सप्तमीप्रक्षेप्तव्ये प्रक्षेप्तव्ययोः प्रक्षेप्तव्येषु

समास प्रक्षेप्तव्य

अव्यय ॰प्रक्षेप्तव्यम् ॰प्रक्षेप्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria