Declension table of prakṛtipāṭha

Deva

MasculineSingularDualPlural
Nominativeprakṛtipāṭhaḥ prakṛtipāṭhau prakṛtipāṭhāḥ
Vocativeprakṛtipāṭha prakṛtipāṭhau prakṛtipāṭhāḥ
Accusativeprakṛtipāṭham prakṛtipāṭhau prakṛtipāṭhān
Instrumentalprakṛtipāṭhena prakṛtipāṭhābhyām prakṛtipāṭhaiḥ prakṛtipāṭhebhiḥ
Dativeprakṛtipāṭhāya prakṛtipāṭhābhyām prakṛtipāṭhebhyaḥ
Ablativeprakṛtipāṭhāt prakṛtipāṭhābhyām prakṛtipāṭhebhyaḥ
Genitiveprakṛtipāṭhasya prakṛtipāṭhayoḥ prakṛtipāṭhānām
Locativeprakṛtipāṭhe prakṛtipāṭhayoḥ prakṛtipāṭheṣu

Compound prakṛtipāṭha -

Adverb -prakṛtipāṭham -prakṛtipāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria